25 Jun 2014

सुभाषितानि 1 - 10

दिनमेकं शशी पूर्णः क्षीणस्तु बहुवासरान्।
सुखाद्दु:खं सुराणामप्यधिकं का कथा नृणाम्।। (1-वर्धते)

यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम्।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति॥ (2 - वर्धते)

ज्येष्ठत्वं जन्मना नैव गुणैर्ज्येष्ठत्वमुच्यते।
गुणाद्गुरुत्वमायाति दुग्धं दधि घृतं क्रमात्॥ (3 - वर्धते)

स्थानभ्रष्टा: न शोभन्ते दन्ता: केशा: नखा: नरा:।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्॥(4 - वर्धते)

नमन्ति फलिनो वृक्षा: नमन्ति गुणिनो जना:।
शुष्ककाष्ठाश्च मूर्खाश्च न नमन्ति कदाचन।। (5 - वर्धते)

गुणैरुत्तमतां याति नोच्चैरासनसंस्थितः।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते?॥ (6 - वर्धते)

चिन्तनीया हि विपदामादावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥ ( 7 - वर्धते)

मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा।
क्रोधश्च दृढवादश्च परवाक्येष्वनादरः॥ (8 - वर्धते)

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम्।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः॥ (9 - वर्धते)

अक्षराणि परीक्ष्यन्ताम् अम्बराडम्बरेण किम्?।
शम्भुरम्बरहीनोऽपि सर्वज्ञः किं नु कथ्यते॥ (10 - वर्धते)

No comments: