15 Oct 2014

संस्कृत शब्दार्थ कौस्तुभः


चुल्लिः = stove

भ्राष्ट्रम् = pan

दर्वी = serving spoon

कंसः = bowl

शरावः =lid

पात्रम् =vessel

नलः =tap

द्रोणी = bucket

फेनकम् =soap

नालिका =pipe

पेटिका =box

छत्रम् =umbrella

कङ्कतम् =comb

कङ्कणम् =bangle

दर्पणः =mirror

दण्डदीपः =tube light

व्यजनम् =fan

वस्त्रकटः =carpet

पिञ्जः =switch

समीकरः =iron box

आसन्दः =chair

उत्पीठिका =table

यवनिका =curtain

सिक्थवर्तिका =candle

दूरदर्शनम् =TV

जङ्गमदूरवाणीआसन्दः =chair

उत्पीठिका =table

यवनिका =curtain

सिक्थवर्तिका =candle

दूरदर्शनम् =TV

जङ्गमदूरवाणी =mobile

कर्तरी =scissors

संमार्जनी =broom

दन्तकूर्च:=toothbrush

स्यूतः =bag

अवकरिका =dustbin

कूपी =bottle

रज्जुः =rope

ग्रन्थिः =knot

कुञ्चिका =key

तालः =lock

उपधानम् =pillow

करदीपं=torch

No comments: